Friday, May 14, 2021

Soundarya Lahari 71-80


 नखानामुद्द्योतैर्नवनलिनरागं विहसतां

कराणां ते कान्तिं कथय कथयामः कथमुमे ।

कयाचिद्वा साम्यं भजतु कलया हन्त कमलं

यदि क्रीडल्लक्ष्मीचरणतललाक्षारसछणम् ॥ ७१॥


nakhānā-mudyōtai-rnavanalinarāgaṃ vihasatāṃ

karāṇāṃ tē kāntiṃ kathaya kathayāmaḥ kathamumē ।

kayāchidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ

yadi krīḍallakṣmī-charaṇatala-lākṣārasa-chaṇam ॥ 71 ॥




Meaning
:O! Umā! The nails in Your hands make lotus flowers to blossom, but their radiance is diminished by the splendour of Your nails.  Goddess Lakshmi resides within lotus flowers  and sports henna in her feet, from which the lotus flowers get their radiance. Even then, there cannot be any equality to Your splendour.

Benefits : The practitioner gets freed from all fears.


Twelve verses from verse 72 to 83 involve physical description of Parāśakti. It is always believed that Śaṁkarācārya was an incarnation of Śiva and thus every aspect of Her was known to Śaṁkarācārya. Such narrations should not be discussed in a public domain and hence, interpretations of these verses have been left out. Kāñci Paramācārya has chosen not to interpret many verses of Saundaryalaharī saying that one should be extremely careful in worshipping Divine Mother.


समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं

तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् ।

यदालोक्याशङ्काकुलितहृदयो हासजनकः

स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ ७२॥


samaṃ dēvi skanda dvipivadana pītaṃ stanayugaṃ

tavēdaṃ naḥ khēdaṃ haratu satataṃ prasnuta-mukham ।

yadālōkyāśaṅkākulita hṛdayō hāsajanakaḥ

svakumbhau hērambaḥ parimṛśati hastēna jhaḍiti ॥ 72 ॥




Benefits
: Freedom from all fears and strength of mind.


अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ

न संदेहस्पन्दो नगपतिपताके मनसि नः ।

पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ

कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ ७३॥


amū tē vakṣōjā-vamṛtarasa-māṇikya kutupau

na sandēhaspandō nagapati patākē manasi naḥ ।

pibantau tau yasmā davidita vadhūsaṅga rasikau

kumārāvadyāpi dviradavadana-krauñchdalanau ॥ 73 ॥




Benefits
: enhances flow of milk for breastfeeding.


वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः

समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।

कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां

प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४॥


vahatyamba stmbērama-danuja-kumbhaprakṛtibhiḥ

samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām ।

kuchābhōgō bimbādhara-ruchibhi-rantaḥ śabalitāṃ

pratāpa-vyāmiśrāṃ puradamayituḥ kīrtimiva tē ॥ 74 ॥




Benefits
: Attainment of fame, erudition and honour.


तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः

पयःपारावारः परिवहति सारस्वतमिव ।

दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्

कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ ७५॥


tava stanyaṃ manyē dharaṇidharakanyē hṛdayataḥ

payaḥ pārāvāraḥ parivahati sārasvatamiva ।

dayāvatyā dattaṃ draviḍaśiśu-rāsvādya tava yat

kavīnāṃ prauḍhānā majani kamanīyaḥ kavayitā ॥ 75 ॥




Benefits
: Good memory and attention, fame and gift of poesy.


हरक्रोधज्वालावलिभिरवलीढेन वपुषा

गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।

समुत्तस्थौ तस्मादचलतनये धूमलतिका

जनस्तां जानीते तव जननि रोमावलिरिति ॥ ७६॥


harakrōdha-jvālāvalibhi-ravalīḍhēna vapuṣā

gabhīrē tē nābhīsarasi kṛtasaṅō manasijaḥ ।

samuttasthau tasmā-dachalatanayē dhūmalatikā

janastāṃ jānītē tava janani rōmāvaliriti ॥ 76 ॥




Benefits
: Success in financial and legal affairs.


यदेतत् कालिन्दीतनुतरतरङ्गाकृति शिवे

कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम् ।

विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतं

तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ ७७॥


yadētatkālindī-tanutara-taraṅgākṛti śivē

kṛśē madhyē kiñchijjanani tava yadbhāti sudhiyām ।

vimardā-danyōnyaṃ kuchakalaśayō-rantaragataṃ

tanūbhūtaṃ vyōma praviśadiva nābhiṃ kuhariṇīm ॥ 77 ॥




Benefits
: Dominance over others.


स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता-

कलावालं कुण्डं कुसुमशरतेजोहुतभुजः ।

रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते

बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥ ७८॥


sthirō gaṅgā vartaḥ stanamukula-rōmāvali-latā

kalāvālaṃ kuṇḍaṃ kusumaśara tējō-hutabhujaḥ ।

ratē-rlīlāgāraṃ kimapi tava nābhirgirisutē

biladvāraṃ siddhē-rgiriśanayanānāṃ vijayatē ॥ 78 ॥




Benefits
: Favors from government and all round success.


निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो

नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव ।

चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा

समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ ७९॥


nisarga-kṣīṇasya stanataṭa-bharēṇa klamajuṣō

namanmūrtē rnārītilaka śanakai-struṭyata iva ।

chiraṃ tē madhyasya truṭita taṭinī-tīra-taruṇā

samāvasthā-sthēmnō bhavatu kuśalaṃ śailatanayē ॥ 79 ॥




Benefits
: Power to entice,  mastery in jugglery and mesmerism.


कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ

कषन्तौ दोर्मूले कनककलशाभौ कलयता ।

तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा

त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ ८०॥


kuchau sadyaḥ svidya-ttaṭaghaṭita-kūrpāsabhidurau

kaṣantau-daurmūlē kanakakalaśābhau kalayatā ।

tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā

tridhā naddhm dēvī trivali lavalīvallibhiriva ॥ 80 ॥




Benefits
: Attainment of magical powers and a handsome personality.

No comments:

Post a Comment